November 7, 2024Chapter 6 sah eva mahan chitrakarah SolutionsChapter 06 सः एव महान् चित्रकार: Textbook Solutions वयम् अभ्यासं कुर्मः प्रश्न 1. पाठस्य आधारेण प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।(क) श्रद्धा सर्वत्र किं पश्यति?उत्तरम्: पुष्पाणि / पर्णानि […]
November 7, 2024Chapter 5 shooraah vayam dhirah vayam SolutionsChapter 05 शूरा: वयं धीरा: वयम् Textbook Solutions प्रश्न 1. एतत् सम्पूर्णं गीतं सस्वरं गायन्तु लिखन्तु, कण्ठस्थं च कुर्वन्तु । उत्तरम्: छात्राः स्वयमेव कुरुत । प्रश्न 2. […]
November 7, 2024Chapter 4 aham pratah uttishthaami SolutionsChapter 04 अहं प्रातः उत्तिष्ठामि Textbook Solutions प्रश्न 1. पट्टिकातः शिष्टाचारस्य पदानि चित्वा लिखन्तु ।यथा – गुरुवन्दनम् उत्तरम्: गुरुवन्दनम्, वृद्धसेवा, अतिथिसत्कार: मातृप्रेमः, पितृभक्तिः, ज्येष्ठेषु आदरः, कनिष्ठेषु प्रीतिः, बन्धुषु […]
November 7, 2024Chapter 3 aham ch tvam ch SolutionsChapter 3 अहं च त्वं च Text Book Solutions: वयम् अभ्यासं कुर्मः प्रश्न 1. उच्चैः पठन्तु अवगच्छन्तु च। (ऊँची आवाज़ में पढ़ें और समझें )त्वं माता, […]
November 7, 2024Chapter 2 esh: ka: ? esha ka ? etat kim ? Solutionsएष: क: ? एषा का ? एतत् किम् ? Textbook Solutions वयम् अभ्यासं कुर्मः प्रश्न 1. उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयन्तु । (उदाहरण देखकर रिक्त स्थानों को […]
November 7, 2024Chapter 1 vayam varnamalam pathaamah SolutionsChapter 1 – वयं वर्णमालां पठाम: Text Book Solutions वयम् अभ्यासं कुर्मः प्रश्न 1: कस्य चित्रम् ? वदन्तु लिखन्तु च । उत्तर: प्रश्न 2. चित्रं पश्यन्तु […]
November 5, 2024Chapter 15 vruksha: satpurusha: iv SolutionsChapter 15 वृक्षा: सत्पुरुषा: इव Solutions NCERT Solutions वयम् अभ्यासं कुर्मः प्रश्न 1. पाठे लिखितानि सुभाषितानि सस्वरं पठन्तु, अवगच्छन्तु, लिखन्तु स्मरन्तु च ।उत्तरम्: स्वयेव कुर्वन्तु । प्रश्न […]
November 5, 2024Chapter 14 madhavasya priyam angam SolutionsChapter 14 माधवस्य प्रियम् अङ्गम् Solutions NCERT Solutions वयम् अभ्यासं कुर्मः प्रश्न 1. चित्रं दृष्ट्वा अङ्गस्य नाम लिखन्तु ।उत्तरम्: प्रश्न 2. कोष्ठकात् समुचितं क्रियापदं चित्वा उदाहरणानुसारम् […]
November 5, 2024Chapter 13 sankhyaganana nanu sarla SolutionsChapter 13 सङ्ख्यागणना ननु सरला Solutions NCERT Solutions वयम् अभ्यासं कुर्मः प्रश्न 1. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् एकपदेन उत्तराणि लिखन्तु ।(क) कः एकः अस्ति?उत्तरम्: सूर्य: (ख) कः […]