Chapter 2 esh: ka: ? esha ka ? etat kim ? Solutions
November 7, 2024Chapter 4 aham pratah uttishthaami Solutions
November 7, 2024Chapter 3 अहं च त्वं च
Text Book Solutions:
वयम् अभ्यासं कुर्मः
प्रश्न 1. उच्चैः पठन्तु अवगच्छन्तु च। (ऊँची आवाज़ में पढ़ें और समझें )
त्वं माता, त्वं पिता त्वं बन्धुः, त्वं सखा,
त्वं विद्या, त्वं द्रविणम्, देवदेव! त्वम् एव मम सर्वम् ।
त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव ॥
उत्तरम्: छात्रा ! स्वयं करिष्यन्ति ।
प्रश्न 2. उदाहरणानुगुणम् अधोलिखितेषु वाक्येषु पट्टिकातः उचितैः पदैः रिक्तस्थानानि पूरयन्तु ।
यथा – हे बाल ! त्वं छात्रः असि ।
(क) _______ शिक्षकौ स्वः ।
(ख) मञ्चे _______ नर्तक्यः स्थ।
(ग) अत्र _______ अस्मि ।
(घ) सभायां _______ गायिके स्थः ।
(ङ) विद्यालये _______ स्मः ।
(च) वैद्यालये _______ चिकित्सका असि ।
उत्तरम्:
(क) आवां शिक्षकौ स्वः ।
(ख) मञ्चे यूयं नर्तक्यः स्थ।
(ग) अत्र अहम् अस्मि ।
(घ) सभायां युवां गायिके स्थः ।
(ङ) विद्यालये वयं स्मः ।
(च) वैद्यालये त्वं चिकित्सका असि ।
प्रश्न 3. चित्रं दृष्ट्वा उदाहरणस्य अनुगुणं वाक्यानि लिखन्तु ।
(क)
उत्तरम्:
अहं तन्त्रज्ञः अस्मि ।
आवां तन्त्रज्ञौ स्वः ।
वयं तन्त्रज्ञाः स्मः ।
(ख)

उत्तरम्:
अहं नर्तकः अस्मि ।
आवां नर्तक्यौ स्वः ।
वयं नर्तक्यः स्मः ।
(ग)
उत्तरम्:
अहं चालकः अस्मि ।
आवां चालकौ स्वः ।
वयम् चालकाः स्मः ।

(घ)

उत्तरम्:
अहं छात्रा अस्मि ।
आवां छात्रे स्वः ।
वयम् छात्राः स्मः ।
(ङ)
उत्तरम्:
अहं गायिका अस्मि ।
आवाँ गायिके स्वः ।
वयं गायिकाः स्मः ।
(च)
उत्तरम्:
अहम् अनुवैद्या अस्मि ।
आवां अनुवैद्ये स्वः ।
वयं अनुवैद्यः स्मः ।

(छ)
उत्तरम्:
त्वं लेखक : असि ।
युवा लेखक स्थ: ।
यूयं लेखकाः स्थ
(ज)
उत्तरम्:
त्वं सैनिकः असि ।
युवां सैनिक स्थ
यूयं सैनिकाः स्थ
(झ)
उत्तरम्:
त्वं क्रीडकः असि ।
युवां क्रीडकौ स्थ
यूयं क्रीडकाः स्थ।

(ञ)
उत्तरम्:
त्वम् अधिवक्त्री असि ।
युवां अधिक थः ।
यूयं अधिवक्त्रयः स्था
(ट)

उत्तरम्:
त्वं छात्रा असि ।
युवा छात्रे स्थः।
यूयं छात्राः स्थ।
(ठ)
उत्तरम्:
त्वं धाविका असि ।
युवां धाविके स्थ: ।
यूयं धाविका स्थ
प्रश्न 4. उदाहरणानुगुणं वाक्यानि परस्परं योजयन्तु।
उत्तरम्:
प्रश्न 5. उदाहरणानुगुणम् उत्तराणां प्रश्ननिर्माणं कुर्वन्तु ।
यथा – चिकित्सकः कः चिकित्सक: ? त्वं क:
(क) त्वं तन्त्रज्ञः । _______ ? _______ ?
(ख) युवां बालकौ । _______ ? _______ ?
(ग) यूयं छात्राः । _______ ? _______ ?
(घ) अहं न्यायाधीशः । _______ ? _______ ?
(च) वयं शिक्षिकाः । _______ ? _______ ?
उत्तरम्:
(क) त्वं तन्त्रज्ञः । कः तन्त्रज्ञः? त्वं क:?
(ख) युवां बालकौ । कौ बालकौ ? युवां कौ?
(ग) यूयं छात्राः । के छात्राः ? यूयं के?
(घ) अहं न्यायाधीशः । कः न्यायाधीशः ? अहं कः ?
(ङ) आवां गायिके। के गायिके? गायिके के ?
(च) वयं शिक्षिकाः । काः शिक्षिकाः ? वयं का ?
प्रश्न 6. परियोजनाकार्यम्
(क) अस्मद् – युष्मद्-शब्दयोः सर्वाणि रूपाणि स्फोरकपत्रे लिखन्तु ।


उत्तरम्:

