Chapter 12 aalasyam hi manushyanam sharirastho mahan ripuh Solutions
November 5, 2024Chapter 14 madhavasya priyam angam Solutions
November 5, 2024Chapter 13 सङ्ख्यागणना ननु सरला Solutions
NCERT Solutions
वयम् अभ्यासं कुर्मः
प्रश्न 1. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् एकपदेन उत्तराणि लिखन्तु ।
(क) कः एकः अस्ति?
उत्तरम्: सूर्य:
(ख) कः षण्मुखदेवः अस्ति ?
उत्तरम्: सुरसेनानी/कार्तिकेयः
(ग) क: त्रिनयनमूर्तिः अस्ति ?
उत्तरम्: शंकर:
(घ) का सरला अस्ति?
उत्तरम्: संख्या गणना
(ङ) के अतुलबला : सन्ति ?
उत्तरम्: अष्ट दिग्गजा:
प्रश्न 2. उदाहरणानुगुणं शब्दानां पुरतः उचितां संख्यां लिखन्तु ।
यथा- आकाशे १ सूर्य : विभाति । (१, २, ३, ४ )
(क) मम हस्ते ______ अङ्गुलयः सन्ति । (९, ५, ८, ७)
उत्तरम्: ५
(ख) सप्ताहे ______ वासराः भवन्ति । (६, १०, ७, ५)
उत्तरम्: ७
(ग) कार्तिकेयस्य ______ मुखानि सन्ति । (१,६,१०, ३)
उत्तरम्: ६
(घ) व्याकरणे ______ वचनानि सन्ति । (१०,९, ३, ५)
उत्तरम्: ३
(ङ) गगने ______ ग्रहाः सन्ति । (८, ७, ९, १०)
उत्तरम्: ९
प्रश्न 3. उदाहरणानुसारं सङ्ख्यां सङ्ख्यापदं च लिखन्तु ।
यथा – भवतः परिवारे कति जनाः सन्ति? ५, (पञ्च)
(क) कति दिशः सन्ति? ______, (____) ।
उत्तरम्: ८, अष्ट
(ख) सप्ताहे कति वासराः भवन्ति ? ______, (____) ।
उत्तरम्: ७, सप्त
(ग) वर्षे कति मासाः भवन्ति ? ______, (____) ।
उत्तरम्: १२, द्वादश
(घ) भवतः कति दन्ताः सन्ति? ______, (____) ।
उत्तरम्: ३२ द्वात्रिंशत्
(ङ) स्वराः कति भवन्ति ? ______, (____) ।
उत्तरम्: ७, सप्त ।
प्रश्न 4. अधः प्रदत्तेन पदेन सह सङ्ख्यां योजयन्तु ।
उत्तरम्:

प्रश्न 5. उपस्थितिपत्रं पश्यन्तु । संख्यां वदन्तु लिखन्तु च ।
(क) गणेशस्य उपस्थितिसंख्या का ?
उत्तरम्: एकम्
(ख) सुभद्रायाः उपस्थितिसंख्या का ?
उत्तरम्: नव
(ग) स्वयंप्रभायाः उपस्थितिसंख्या का ?
उत्तरम्: दश
(घ) जगन्नाथस्य उपस्थितिसंख्या का ?
उत्तरम्: त्रीणि
(ङ) गणेशस्य उपस्थितिसंख्या का ?
उत्तरम्: एकम्
प्रश्न 6. चित्रं पश्यन्तु, संख्याः वदन्तु द्वितीयचित्रे अङ्कैः च ताः संख्या: लिखन्तु ।
उत्तरम्:
प्रश्न 7. चित्रं पश्यन्तु, संख्याः वदन्तु द्वितीयचित्रे शब्दैः च ताः संख्याः लिखन्तु।
उत्तरम्:
प्रश्न 8. योग्यताविस्तरः
संख्याप्रसिद्धिः
एकम् – एकं ब्रह्म
द्वे – द्वे अयने (उत्तरायणम्, दक्षिणायनम्)
त्रीणि – त्रीणि वचनानि ( एकवचनम् द्विवचनम् बहुवचनम्)
चत्वारि – चत्वारि युगानि (कृतयुगम्, त्रेतायुगम् द्वापरयुगम्, कलियुगम्)
पञ्च – पञ्च अङ्गानि (तिथि:, वासरः, नक्षत्रम्, योगः, करणम्)
षट् – षट् रसाः (मधुरः, अम्ल लवण:, कटुः, तिक्तः, कषाय:)
सप्त – सप्त ऋषयः (मरीचिः, अत्रि, अङ्गिराः, पुलस्त्य, पुलहः क्रतुः वसिष्ठः)
अष्ट – अष्ट दिक्पाला (इन्द्रः, अग्नि, यमः, निर्ऋतिः, वरुण, वायुः, कुबेर:, ईशान
नव – नवग्रहाः (सूर्य, चन्द्रः, मङ्गलः, बुधः, गुरु, शुक्र, शनि:, राहु:, केतु:)
दश – दश दिशा: (पूर्वदिशा, पश्चिमदिशा, उत्तरदिशा, दक्षिणदिशा, आग्नेयकोण:, नैर्ऋत्यकोण:, वायव्यकोण:, ईशानकोण:, ऊर्ध्वम्, अध:)
उत्तरम्:
एक – एक ब्रह्मा
दो – दो काल की गति (उत्तरायण, दक्षिणायन) ।
तीन – तीन वचन ( एकवचन, द्विवचन बहुवचन ) ।
चार – चार युग (सतयुग, त्रेतायुग, द्वापरयुग, कलियुग ) ।
पाँच – पाँच अङ्ग (तिथि, वार, नक्षत्र, योग, करण) ।
छः – छ: रस (मीठा, खट्टा, नमकीन, कडुवा, तीखा, कसैला) ।
सात – सात ऋषि (मरीचि, अत्रि, अंगिरा, पुलस्त्य, पुलह, क्रतु, वसिष्ठ) ।
आठ – आठ दिशाओं के पालक (इन्द्र, अग्नि, यम, निर्ऋति, वरुण, वायु, कुबेर, ईशान) ।
नव – नौ ग्रह (सूर्य, चन्द्र, मंगल, बुध, गुरु, शुक्र, शनि, राहु, केतु) ।
दश – दश दिशाएँ (पूर्व दिशा, पश्चिम दिशा, उत्तर दिशा, दक्षिण दिशा, आग्नेय कोण, नैर्ऋत्य कोण, वायव्य कोण ईशान कोण,ऊपर, नीचे) ।
गतिविधि-कार्यम्
संख्यागीतम्
एकं द्वे, एकं द्वे । पश्यत किमस्ति मम हस्ते ।
त्रीणि चत्वारि त्रीणि चत्वारि । हस्ते पात्रं पात्रे वारि ।
पञ्च षट्, पञ्च षट्। जम्बीररसं योजयत ।
सप्त अष्ट, सप्त अष्ट । लवणं गुडं च मेलयत ।
नव दश, नव दश। शनैः शनैः मन्थयत ।।
छात्राः स्मरेयुः । (छात्रों को याद करना चाहिए। )
प्रश्न 9. परियोजना- कार्यम्
चित्रे रिक्तस्थलेषु अङ्क : संख्यां लिखन्तु ।
उत्तरम्: छात्राः स्वयमेव कुरुत