Sanskrit Solution

November 5, 2024

Chapter 12 aalasyam hi manushyanam sharirastho mahan ripuh Solutions

Chapter 12 आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः Solutions NCERT Solutions वयम् अभ्यासं कुर्मः प्रश्न 1. अधोलिखितानां प्रश्नानाम् एकपदेन उत्तराणि यच्छन्तु।(क) भिक्षुकः किं करोति स्म ? […]
November 5, 2024

Chapter 11 pruthivyam trini ratnani Solutions

Chapter 11 pruthivyam trini ratnani पृथिव्यां त्रीणि रत्नानि Solutions NCERT Solutions वयम् अभ्यासं कुर्मः प्रश्न 1. एतानि सर्वाणि सुभाषितानि उच्चैः पठन्तु स्मरन्तु लिखन्तु च ।उत्तरम्:  स्वयेव […]
November 5, 2024

Chapter 10 tvam aapanam gach Solutions

Chapter 10 त्वम् आपणं गच्छ Solutions NCERT Solutions वयम् अभ्यासं कुर्मः प्रश्न 1. पूर्वपृष्ठस्य कोष्ठके दत्तानि रूपाणि दृष्ट्वा रिक्तस्थानानि पूरयन्तु। उत्तरम्: प्रश्न 2. निम्नलिखितेषु सुभाषितेषु लोट्लकारस्य […]
November 5, 2024

Chapter 9 yo janati sah panditah: Solutions

Chapter 9 यो जानाति सः पण्डित: Solutions NCERT Solutions वयम् अभ्यासं कुर्मः प्रश्न 1. पाठस्य आधारेण निम्नलिखितानां प्रश्नानाम् एकपदेन उत्तरं लिखन्तु ।(क) भोजनान्ते पातुं योग्यं किम् […]
November 5, 2024

Chapter 8 buddhi sarvaarthasaadhika Solutions

Chapter 8 buddhi sarvaarthasaadhika Solutions NCERT Solutions वयम् अभ्यासं कुर्मः प्रश्न 1. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु । (क) सरोवरस्य तीरे सुकोमलभूमौ बिलेषु के […]
November 5, 2024

Chapter 07 atithidevo bhav Solutions

Chapter 07 atithidevo bhav Solutions वयम् अभ्यासं कुर्मः प्रश्न 1. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।(क) राधिका कथं चलति स्म ?उत्तरम्: कूर्दमाना (ख) गृहे कति […]